A 1119-10 Viṣṇusahasranāmastotra

Template:NR

Manuscript culture infobox

Filmed in: A 1119/10
Title: Viṣṇusahasranāmastotra
Dimensions: 16.3 x 8.3 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/2272
Remarks:


Reel No. A 1119-10

Inventory No. 106348

Title Viṣṇusahasranāmastotra

Remarks ascribed to the Mahābhārata

Subject Stotra

Manuscript Details

Script Devanagari

Material paper

State complete

Size 16.3 x 8.3 cm

Folios 23

Lines per Folio 7

Foliation figures on the verso ; in the upper left-hand margin under the abbreviation vi. and in the lower right-hand margin

Place of Deposit NAK

Accession No. 6/2272

Manuscript Features

|| patre 24 || atha viṣṇusahasranāmaprāraṃbhaḥ ||

|| pustakam idaṃ śrīkṛṣṇajośīrāmanagaravāle ||

There are two exposures of fols. 11v–12r, 15v–16r and 22v–23r.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

yasya smara[ṇa]mātreṇa janmasaṃsārabaṃdhanāt ||

vimucyate namas tasmai viṣṇave prabhaviṣṇave⟨ḥ⟩ || 1 ||

namaḥ samastabhūtāya bhūbhṛte ||<ref name="ftn1">probably for namaḥ samastabhūtānām ādibhūtāya bhūbhṛte</ref>

anekarūparūpāya viṣṇave prabhu(!)viṣṇave || 2 || (fol. 1v1–4)

End

paṭhen nāmasahasraṃ tu gavāṃ koṭiphalaṃ labhet ||

śivālaye paṭhen nityaṃ tulasīvanasaṃsthitaṃ || 62 ||

naro muktim avāpnoti cakrapāṇer vaco yathā ||

brahmahatyādikaṃ pāpaṃ sarvapāpaiḥ pramucyate || 63 || (fol. 23r5–23v1)

Colophon

iti śrīmahābhārate anuśāśanike parvaṇi dānadha(!)maṣūttara(śāsane) śrīviṣṇo[ḥ] sahasranāmastotraṃ saṃpūrṇaṃ || ❁ ||

śrīviśveśvarāya namaḥ ||    || ❁ || (fol. 23v1–4)

Microfilm Details

Reel No. A 1119/10

Date of Filming 27-07-1986

Exposures 30

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 15-09-2009

Bibliography


<references/>